A 979-29 Ugratārāstotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 979/29
Title: Ugratārāstotra
Dimensions: 21.8 x 6.9 cm x 2 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/798
Remarks:


Reel No. A 979-29 Inventory No. 79757

Title Ugratārāstotra

Author Śaṅkarācāryya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali loose paper

State complete

Size 21.8 x 6.9 cm

Binding Hole none

Folios 2

Lines per Folio 6

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 1/798

Manuscript Features

|| navātmāyā || utkārā nityapādau haṃśakṣamarabhujo vodaraśvaṅgaliṃgaṃ

vāyuḥ vyāghrāñjiliṅgaḥ śaśisakalaśivo biṃdunādād dhayukto |

nisiddhatāmbudhārā ṛjuparamalā bhairavantre mūrttiḥ

pāyād deva navātmā sakalaguruvaraṃ bhairavaṃ śrī kūjeśaṃḥ || ||

Excerpts

Beginning

❖ oṃ namas tārāyai ||

jvalat pāvakajvālajālātibhāsvac

citāmadhyasaṃsthāṃ sukharvvāṃ supuṣṭāṃ ||

śavaṃ vāmapādena kaṇṭhe nipīḍya

sthitāṃ dakṣiṇenāṃghriṃ nipīḍya || 1 ||

bṛhallambamānodarīṃ meghavarṇṇāṃ

samuttaṃgapīnastanābogaramyāṃ |

javārāgarāgapravyattaṃ trinetrāṃ

lalajjihvayā daṣṭrayā bhīṣaṇāsyāṃ || 2 || (fol. 1r1–4)

End

suraśreṇimauliprabhāṃ raṃjitāṃghriṃ

tato śeṣadoṣāpahāmiṣṭadātriṃ |

madīyaprasādād idaṃ viśvajātaṃ

janaḥ prāptavanmodate sarvvadetiṃ || 11 ||

sadainaṃ stavaṃ yaḥ paṭhedekacittāṃ 

yaśas tasya lokebhaved atra nūnaṃ |

tadāriḍyapāpair nnavā durmmatiḥ syāl

labhetāpi mokṣaṃ tathā dharmmakāmau || 12 || (fol. 2r4–2v2)

Colophon

iti śrīśaṃkarācāryyaviracitaṃ mugratārāstotraṃ (!) samāptaṃ || || || (fol. 2v1–2)

Microfilm Details

Reel No. A 979/29

Date of Filming 31-01-1985

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 13-05-2005

Bibliography