A 979-29 Ugratārāstotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 979/29
Title: Ugratārāstotra
Dimensions: 21.8 x 6.9 cm x 2 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/798
Remarks:
Reel No. A 979-29 Inventory No. 79757
Title Ugratārāstotra
Author Śaṅkarācāryya
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali loose paper
State complete
Size 21.8 x 6.9 cm
Binding Hole none
Folios 2
Lines per Folio 6
Foliation figures in the right margin of the verso
Place of Deposit NAK
Accession No. 1/798
Manuscript Features
|| navātmāyā || utkārā nityapādau haṃśakṣamarabhujo vodaraśvaṅgaliṃgaṃ
vāyuḥ vyāghrāñjiliṅgaḥ śaśisakalaśivo biṃdunādād dhayukto |
nisiddhatāmbudhārā ṛjuparamalā bhairavantre mūrttiḥ
pāyād deva navātmā sakalaguruvaraṃ bhairavaṃ śrī kūjeśaṃḥ || ||
Excerpts
Beginning
❖ oṃ namas tārāyai ||
jvalat pāvakajvālajālātibhāsvac
citāmadhyasaṃsthāṃ sukharvvāṃ supuṣṭāṃ ||
śavaṃ vāmapādena kaṇṭhe nipīḍya
sthitāṃ dakṣiṇenāṃghriṃ nipīḍya || 1 ||
bṛhallambamānodarīṃ meghavarṇṇāṃ
samuttaṃgapīnastanābogaramyāṃ |
javārāgarāgapravyattaṃ trinetrāṃ
lalajjihvayā daṣṭrayā bhīṣaṇāsyāṃ || 2 || (fol. 1r1–4)
End
suraśreṇimauliprabhāṃ raṃjitāṃghriṃ
tato śeṣadoṣāpahāmiṣṭadātriṃ |
madīyaprasādād idaṃ viśvajātaṃ
janaḥ prāptavanmodate sarvvadetiṃ || 11 ||
sadainaṃ stavaṃ yaḥ paṭhedekacittāṃ
yaśas tasya lokebhaved atra nūnaṃ |
tadāriḍyapāpair nnavā durmmatiḥ syāl
labhetāpi mokṣaṃ tathā dharmmakāmau || 12 || (fol. 2r4–2v2)
Colophon
iti śrīśaṃkarācāryyaviracitaṃ mugratārāstotraṃ (!) samāptaṃ || || || (fol. 2v1–2)
Microfilm Details
Reel No. A 979/29
Date of Filming 31-01-1985
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 13-05-2005
Bibliography